आज का विचार

जो भरा नहीं है भावों से, बहती जिसमे रसधार नहीं वो ह्रदय नहीं वह पत्थर है, जिसमे स्वदेश का प्यार नहीं

बुधवार, 10 अक्तूबर 2012

यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥



पॄथ्वीव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्

मूढै: पाषाणखण्डेषु रत्नसंज्ञा प्रदीयते 




विद्या विवादाय धनं मदाय शक्ति: परेषां परिपीडनाय

खलस्य: साधो: विपरीतम् एतद ज्ञानाय दानाय च रक्षणाय 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें