आज का विचार

जो भरा नहीं है भावों से, बहती जिसमे रसधार नहीं वो ह्रदय नहीं वह पत्थर है, जिसमे स्वदेश का प्यार नहीं

शुक्रवार, 12 अक्तूबर 2012

सुविचार

रंगों की उमंग खुशी तभी देती है जब उसमें उज्जवल विचारों की अबरक़ चमचमा रही हो। 

चंद्रमा, हिमालय पर्वत, केले के वृक्ष और चंदन शीतल माने गए हैं, पर इनमें से कुछ भी इतना शीतल नहीं जितना मनुष्य का तृष्णा रहित चित्त। 



किताबें समय के महासागर में जलदीप की तरह रास्ता दिखाती हैं। 


बेहतर ज़िंदगी का रास्ता बेहतर किताबों से होकर जाता है। 



बिखरना विनाश का पथ है तो सिमटना निर्माण का।


समझौता एक अच्छा छाता भले बन सकता है, लेकिन अच्छी छत नहीं।



फल के आने से वृक्ष झुक जाते हैं, वर्षा के समय बादल झुक जाते हैं, संपत्ति के समय सज्जन भी नम्र होते हैं। परोपकारियों का स्वभाव ही ऐसा है। 



प्रकृति, समय और धैर्य ये तीन हर दर्द की दवा हैं।



रंग में वह जादू है जो रंगने वाले, भीगने वाले और देखने वाले तीनों के मन को विभोर कर देता है।




बुधवार, 10 अक्तूबर 2012

आह्वान


आइए अपनी भाषा और देवभाषा का सम्मान करे । संकल्प ले कि  हिंदी को सरताज बनायेंगे । 
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥



पॄथ्वीव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्

मूढै: पाषाणखण्डेषु रत्नसंज्ञा प्रदीयते 




विद्या विवादाय धनं मदाय शक्ति: परेषां परिपीडनाय

खलस्य: साधो: विपरीतम् एतद ज्ञानाय दानाय च रक्षणाय 
लालयेत् पञ्च वर्षाणि दश वर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥



अहन्यहनि भूतानि गच्छन्ति यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥



प्रदोषे दीपकश्चंद्रः प्रभाते दीपको रविः ।
त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः ॥



विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥



उदये सविता रक्तो रक्तश्चास्तमये तथा ।
सम्पत्तो च विपत्तो च महतामेकरूपता ॥




अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुंबकम् ॥


अष्टादशपुराणां सारं व्यासेन कीर्तितम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥



नास्ति विद्या समं चक्षु नास्ति सत्य समं तपः ।
नास्ति राग समं दुःखम् नास्ति त्याग समं सुखम् ॥


नरस्य आभरणं रूपं रूपस्य आभरणं गुणः ।
गुणस्य आभरणं ज्ञानं ज्ञानस्य आभरणं क्षमा ॥


पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद् धनम् ॥


अधमाः धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमाः मानमिच्छन्ति मानो हि महताम् धनम् ॥


वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्।
वृथा दानं धनाद्येषु वृथा दीपो दिवापि च ॥


पिबन्ति नद्यः स्वयम् एव न अम्भः
    स्वयं न खादन्ति फलानि वृक्षाः ।
न अदन्ति स्वयम् खलु वारिवाहा
    परोपकाराय सतां विभूतयः ॥



विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं सर्वत्र वै धनं ॥
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तद्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥



येषां न विद्या न तपो न दानं
    न  ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुविभारभूता
    मनुष्यरूपेण मृगाश्चरन्ति ॥



वज्रादपि कठोरापि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥



अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥

सोमवार, 8 अक्तूबर 2012